सुबन्तावली ?असम्भिन्दत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसम्भिन्दत् असम्भिन्दन्ती असम्भिन्दती असम्भिन्दन्ति
सम्बोधनम्असम्भिन्दत् असम्भिन्दन्ती असम्भिन्दती असम्भिन्दन्ति
द्वितीयाअसम्भिन्दत् असम्भिन्दन्ती असम्भिन्दती असम्भिन्दन्ति
तृतीयाअसम्भिन्दता असम्भिन्दद्भ्याम् असम्भिन्दद्भिः
चतुर्थीअसम्भिन्दते असम्भिन्दद्भ्याम् असम्भिन्दद्भ्यः
पञ्चमीअसम्भिन्दतः असम्भिन्दद्भ्याम् असम्भिन्दद्भ्यः
षष्ठीअसम्भिन्दतः असम्भिन्दतोः असम्भिन्दताम्
सप्तमीअसम्भिन्दति असम्भिन्दतोः असम्भिन्दत्सु

अव्यय ॰असम्भिन्दतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria