Declension table of asambhava

Deva

NeuterSingularDualPlural
Nominativeasambhavam asambhave asambhavāni
Vocativeasambhava asambhave asambhavāni
Accusativeasambhavam asambhave asambhavāni
Instrumentalasambhavena asambhavābhyām asambhavaiḥ
Dativeasambhavāya asambhavābhyām asambhavebhyaḥ
Ablativeasambhavāt asambhavābhyām asambhavebhyaḥ
Genitiveasambhavasya asambhavayoḥ asambhavānām
Locativeasambhave asambhavayoḥ asambhaveṣu

Compound asambhava -

Adverb -asambhavam -asambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria