Declension table of asambhava

Deva

MasculineSingularDualPlural
Nominativeasambhavaḥ asambhavau asambhavāḥ
Vocativeasambhava asambhavau asambhavāḥ
Accusativeasambhavam asambhavau asambhavān
Instrumentalasambhavena asambhavābhyām asambhavaiḥ asambhavebhiḥ
Dativeasambhavāya asambhavābhyām asambhavebhyaḥ
Ablativeasambhavāt asambhavābhyām asambhavebhyaḥ
Genitiveasambhavasya asambhavayoḥ asambhavānām
Locativeasambhave asambhavayoḥ asambhaveṣu

Compound asambhava -

Adverb -asambhavam -asambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria