Declension table of ?asambhāvyā

Deva

FeminineSingularDualPlural
Nominativeasambhāvyā asambhāvye asambhāvyāḥ
Vocativeasambhāvye asambhāvye asambhāvyāḥ
Accusativeasambhāvyām asambhāvye asambhāvyāḥ
Instrumentalasambhāvyayā asambhāvyābhyām asambhāvyābhiḥ
Dativeasambhāvyāyai asambhāvyābhyām asambhāvyābhyaḥ
Ablativeasambhāvyāyāḥ asambhāvyābhyām asambhāvyābhyaḥ
Genitiveasambhāvyāyāḥ asambhāvyayoḥ asambhāvyānām
Locativeasambhāvyāyām asambhāvyayoḥ asambhāvyāsu

Adverb -asambhāvyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria