Declension table of asambhāvya

Deva

NeuterSingularDualPlural
Nominativeasambhāvyam asambhāvye asambhāvyāni
Vocativeasambhāvya asambhāvye asambhāvyāni
Accusativeasambhāvyam asambhāvye asambhāvyāni
Instrumentalasambhāvyena asambhāvyābhyām asambhāvyaiḥ
Dativeasambhāvyāya asambhāvyābhyām asambhāvyebhyaḥ
Ablativeasambhāvyāt asambhāvyābhyām asambhāvyebhyaḥ
Genitiveasambhāvyasya asambhāvyayoḥ asambhāvyānām
Locativeasambhāvye asambhāvyayoḥ asambhāvyeṣu

Compound asambhāvya -

Adverb -asambhāvyam -asambhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria