Declension table of asambhāvya

Deva

MasculineSingularDualPlural
Nominativeasambhāvyaḥ asambhāvyau asambhāvyāḥ
Vocativeasambhāvya asambhāvyau asambhāvyāḥ
Accusativeasambhāvyam asambhāvyau asambhāvyān
Instrumentalasambhāvyena asambhāvyābhyām asambhāvyaiḥ asambhāvyebhiḥ
Dativeasambhāvyāya asambhāvyābhyām asambhāvyebhyaḥ
Ablativeasambhāvyāt asambhāvyābhyām asambhāvyebhyaḥ
Genitiveasambhāvyasya asambhāvyayoḥ asambhāvyānām
Locativeasambhāvye asambhāvyayoḥ asambhāvyeṣu

Compound asambhāvya -

Adverb -asambhāvyam -asambhāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria