Declension table of ?asambhāṣyā

Deva

FeminineSingularDualPlural
Nominativeasambhāṣyā asambhāṣye asambhāṣyāḥ
Vocativeasambhāṣye asambhāṣye asambhāṣyāḥ
Accusativeasambhāṣyām asambhāṣye asambhāṣyāḥ
Instrumentalasambhāṣyayā asambhāṣyābhyām asambhāṣyābhiḥ
Dativeasambhāṣyāyai asambhāṣyābhyām asambhāṣyābhyaḥ
Ablativeasambhāṣyāyāḥ asambhāṣyābhyām asambhāṣyābhyaḥ
Genitiveasambhāṣyāyāḥ asambhāṣyayoḥ asambhāṣyāṇām
Locativeasambhāṣyāyām asambhāṣyayoḥ asambhāṣyāsu

Adverb -asambhāṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria