Declension table of ?asambaddhā

Deva

FeminineSingularDualPlural
Nominativeasambaddhā asambaddhe asambaddhāḥ
Vocativeasambaddhe asambaddhe asambaddhāḥ
Accusativeasambaddhām asambaddhe asambaddhāḥ
Instrumentalasambaddhayā asambaddhābhyām asambaddhābhiḥ
Dativeasambaddhāyai asambaddhābhyām asambaddhābhyaḥ
Ablativeasambaddhāyāḥ asambaddhābhyām asambaddhābhyaḥ
Genitiveasambaddhāyāḥ asambaddhayoḥ asambaddhānām
Locativeasambaddhāyām asambaddhayoḥ asambaddhāsu

Adverb -asambaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria