Declension table of asambaddha

Deva

MasculineSingularDualPlural
Nominativeasambaddhaḥ asambaddhau asambaddhāḥ
Vocativeasambaddha asambaddhau asambaddhāḥ
Accusativeasambaddham asambaddhau asambaddhān
Instrumentalasambaddhena asambaddhābhyām asambaddhaiḥ asambaddhebhiḥ
Dativeasambaddhāya asambaddhābhyām asambaddhebhyaḥ
Ablativeasambaddhāt asambaddhābhyām asambaddhebhyaḥ
Genitiveasambaddhasya asambaddhayoḥ asambaddhānām
Locativeasambaddhe asambaddhayoḥ asambaddheṣu

Compound asambaddha -

Adverb -asambaddham -asambaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria