सुबन्तावली ?असृक्स्राविनी

Roma

स्त्रीएकद्विबहु
प्रथमाअसृक्स्राविनी असृक्स्राविन्यौ असृक्स्राविन्यः
सम्बोधनम्असृक्स्राविनि असृक्स्राविन्यौ असृक्स्राविन्यः
द्वितीयाअसृक्स्राविनीम् असृक्स्राविन्यौ असृक्स्राविनीः
तृतीयाअसृक्स्राविन्या असृक्स्राविनीभ्याम् असृक्स्राविनीभिः
चतुर्थीअसृक्स्राविन्यै असृक्स्राविनीभ्याम् असृक्स्राविनीभ्यः
पञ्चमीअसृक्स्राविन्याः असृक्स्राविनीभ्याम् असृक्स्राविनीभ्यः
षष्ठीअसृक्स्राविन्याः असृक्स्राविन्योः असृक्स्राविनीनाम्
सप्तमीअसृक्स्राविन्याम् असृक्स्राविन्योः असृक्स्राविनीषु

समास असृक्स्राविनि असृक्स्राविनी

अव्यय ॰असृक्स्राविनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria