Declension table of asṛṣṭānna

Deva

NeuterSingularDualPlural
Nominativeasṛṣṭānnam asṛṣṭānne asṛṣṭānnāni
Vocativeasṛṣṭānna asṛṣṭānne asṛṣṭānnāni
Accusativeasṛṣṭānnam asṛṣṭānne asṛṣṭānnāni
Instrumentalasṛṣṭānnena asṛṣṭānnābhyām asṛṣṭānnaiḥ
Dativeasṛṣṭānnāya asṛṣṭānnābhyām asṛṣṭānnebhyaḥ
Ablativeasṛṣṭānnāt asṛṣṭānnābhyām asṛṣṭānnebhyaḥ
Genitiveasṛṣṭānnasya asṛṣṭānnayoḥ asṛṣṭānnānām
Locativeasṛṣṭānne asṛṣṭānnayoḥ asṛṣṭānneṣu

Compound asṛṣṭānna -

Adverb -asṛṣṭānnam -asṛṣṭānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria