Declension table of asṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeasṛṣṭam asṛṣṭe asṛṣṭāni
Vocativeasṛṣṭa asṛṣṭe asṛṣṭāni
Accusativeasṛṣṭam asṛṣṭe asṛṣṭāni
Instrumentalasṛṣṭena asṛṣṭābhyām asṛṣṭaiḥ
Dativeasṛṣṭāya asṛṣṭābhyām asṛṣṭebhyaḥ
Ablativeasṛṣṭāt asṛṣṭābhyām asṛṣṭebhyaḥ
Genitiveasṛṣṭasya asṛṣṭayoḥ asṛṣṭānām
Locativeasṛṣṭe asṛṣṭayoḥ asṛṣṭeṣu

Compound asṛṣṭa -

Adverb -asṛṣṭam -asṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria