Declension table of asṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeasṛṣṭaḥ asṛṣṭau asṛṣṭāḥ
Vocativeasṛṣṭa asṛṣṭau asṛṣṭāḥ
Accusativeasṛṣṭam asṛṣṭau asṛṣṭān
Instrumentalasṛṣṭena asṛṣṭābhyām asṛṣṭaiḥ asṛṣṭebhiḥ
Dativeasṛṣṭāya asṛṣṭābhyām asṛṣṭebhyaḥ
Ablativeasṛṣṭāt asṛṣṭābhyām asṛṣṭebhyaḥ
Genitiveasṛṣṭasya asṛṣṭayoḥ asṛṣṭānām
Locativeasṛṣṭe asṛṣṭayoḥ asṛṣṭeṣu

Compound asṛṣṭa -

Adverb -asṛṣṭam -asṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria