सुबन्तावली ?अर्यमनन्दन

Roma

पुमान्एकद्विबहु
प्रथमाअर्यमनन्दनः अर्यमनन्दनौ अर्यमनन्दनाः
सम्बोधनम्अर्यमनन्दन अर्यमनन्दनौ अर्यमनन्दनाः
द्वितीयाअर्यमनन्दनम् अर्यमनन्दनौ अर्यमनन्दनान्
तृतीयाअर्यमनन्दनेन अर्यमनन्दनाभ्याम् अर्यमनन्दनैः अर्यमनन्दनेभिः
चतुर्थीअर्यमनन्दनाय अर्यमनन्दनाभ्याम् अर्यमनन्दनेभ्यः
पञ्चमीअर्यमनन्दनात् अर्यमनन्दनाभ्याम् अर्यमनन्दनेभ्यः
षष्ठीअर्यमनन्दनस्य अर्यमनन्दनयोः अर्यमनन्दनानाम्
सप्तमीअर्यमनन्दने अर्यमनन्दनयोः अर्यमनन्दनेषु

समास अर्यमनन्दन

अव्यय ॰अर्यमनन्दनम् ॰अर्यमनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria