सुबन्तावली ?अर्यमदत्त

Roma

पुमान्एकद्विबहु
प्रथमाअर्यमदत्तः अर्यमदत्तौ अर्यमदत्ताः
सम्बोधनम्अर्यमदत्त अर्यमदत्तौ अर्यमदत्ताः
द्वितीयाअर्यमदत्तम् अर्यमदत्तौ अर्यमदत्तान्
तृतीयाअर्यमदत्तेन अर्यमदत्ताभ्याम् अर्यमदत्तैः अर्यमदत्तेभिः
चतुर्थीअर्यमदत्ताय अर्यमदत्ताभ्याम् अर्यमदत्तेभ्यः
पञ्चमीअर्यमदत्तात् अर्यमदत्ताभ्याम् अर्यमदत्तेभ्यः
षष्ठीअर्यमदत्तस्य अर्यमदत्तयोः अर्यमदत्तानाम्
सप्तमीअर्यमदत्ते अर्यमदत्तयोः अर्यमदत्तेषु

समास अर्यमदत्त

अव्यय ॰अर्यमदत्तम् ॰अर्यमदत्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria