Declension table of ?aryamāṇa

Deva

MasculineSingularDualPlural
Nominativearyamāṇaḥ aryamāṇau aryamāṇāḥ
Vocativearyamāṇa aryamāṇau aryamāṇāḥ
Accusativearyamāṇam aryamāṇau aryamāṇān
Instrumentalaryamāṇena aryamāṇābhyām aryamāṇaiḥ aryamāṇebhiḥ
Dativearyamāṇāya aryamāṇābhyām aryamāṇebhyaḥ
Ablativearyamāṇāt aryamāṇābhyām aryamāṇebhyaḥ
Genitivearyamāṇasya aryamāṇayoḥ aryamāṇānām
Locativearyamāṇe aryamāṇayoḥ aryamāṇeṣu

Compound aryamāṇa -

Adverb -aryamāṇam -aryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria