सुबन्तावली ?अर्वाक्पञ्चाशा

Roma

स्त्रीएकद्विबहु
प्रथमाअर्वाक्पञ्चाशा अर्वाक्पञ्चाशे अर्वाक्पञ्चाशाः
सम्बोधनम्अर्वाक्पञ्चाशे अर्वाक्पञ्चाशे अर्वाक्पञ्चाशाः
द्वितीयाअर्वाक्पञ्चाशाम् अर्वाक्पञ्चाशे अर्वाक्पञ्चाशाः
तृतीयाअर्वाक्पञ्चाशया अर्वाक्पञ्चाशाभ्याम् अर्वाक्पञ्चाशाभिः
चतुर्थीअर्वाक्पञ्चाशायै अर्वाक्पञ्चाशाभ्याम् अर्वाक्पञ्चाशाभ्यः
पञ्चमीअर्वाक्पञ्चाशायाः अर्वाक्पञ्चाशाभ्याम् अर्वाक्पञ्चाशाभ्यः
षष्ठीअर्वाक्पञ्चाशायाः अर्वाक्पञ्चाशयोः अर्वाक्पञ्चाशानाम्
सप्तमीअर्वाक्पञ्चाशायाम् अर्वाक्पञ्चाशयोः अर्वाक्पञ्चाशासु

अव्यय ॰अर्वाक्पञ्चाशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria