सुबन्तावली ?अर्वाक्षष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाअर्वाक्षष्ठः अर्वाक्षष्ठौ अर्वाक्षष्ठाः
सम्बोधनम्अर्वाक्षष्ठ अर्वाक्षष्ठौ अर्वाक्षष्ठाः
द्वितीयाअर्वाक्षष्ठम् अर्वाक्षष्ठौ अर्वाक्षष्ठान्
तृतीयाअर्वाक्षष्ठेन अर्वाक्षष्ठाभ्याम् अर्वाक्षष्ठैः अर्वाक्षष्ठेभिः
चतुर्थीअर्वाक्षष्ठाय अर्वाक्षष्ठाभ्याम् अर्वाक्षष्ठेभ्यः
पञ्चमीअर्वाक्षष्ठात् अर्वाक्षष्ठाभ्याम् अर्वाक्षष्ठेभ्यः
षष्ठीअर्वाक्षष्ठस्य अर्वाक्षष्ठयोः अर्वाक्षष्ठानाम्
सप्तमीअर्वाक्षष्ठे अर्वाक्षष्ठयोः अर्वाक्षष्ठेषु

समास अर्वाक्षष्ठ

अव्यय ॰अर्वाक्षष्ठम् ॰अर्वाक्षष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria