सुबन्तावली ?अरुशहन्

Roma

पुमान्एकद्विबहु
प्रथमाअरुशहा अरुशहनौ अरुशहनः
सम्बोधनम्अरुशहन् अरुशहनौ अरुशहनः
द्वितीयाअरुशहनम् अरुशहनौ अरुशघ्नः
तृतीयाअरुशघ्ना अरुशहभ्याम् अरुशहभिः
चतुर्थीअरुशघ्ने अरुशहभ्याम् अरुशहभ्यः
पञ्चमीअरुशघ्नः अरुशहभ्याम् अरुशहभ्यः
षष्ठीअरुशघ्नः अरुशघ्नोः अरुशघ्नाम्
सप्तमीअरुशहनि अरुशघ्नि अरुशघ्नोः अरुशहसु

अव्यय ॰अरुशहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria