सुबन्तावली ?अरुन्धतीनाथ

Roma

पुमान्एकद्विबहु
प्रथमाअरुन्धतीनाथः अरुन्धतीनाथौ अरुन्धतीनाथाः
सम्बोधनम्अरुन्धतीनाथ अरुन्धतीनाथौ अरुन्धतीनाथाः
द्वितीयाअरुन्धतीनाथम् अरुन्धतीनाथौ अरुन्धतीनाथान्
तृतीयाअरुन्धतीनाथेन अरुन्धतीनाथाभ्याम् अरुन्धतीनाथैः अरुन्धतीनाथेभिः
चतुर्थीअरुन्धतीनाथाय अरुन्धतीनाथाभ्याम् अरुन्धतीनाथेभ्यः
पञ्चमीअरुन्धतीनाथात् अरुन्धतीनाथाभ्याम् अरुन्धतीनाथेभ्यः
षष्ठीअरुन्धतीनाथस्य अरुन्धतीनाथयोः अरुन्धतीनाथानाम्
सप्तमीअरुन्धतीनाथे अरुन्धतीनाथयोः अरुन्धतीनाथेषु

समास अरुन्धतीनाथ

अव्यय ॰अरुन्धतीनाथम् ॰अरुन्धतीनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria