सुबन्तावली ?अर्थोत्सर्ग

Roma

पुमान्एकद्विबहु
प्रथमाअर्थोत्सर्गः अर्थोत्सर्गौ अर्थोत्सर्गाः
सम्बोधनम्अर्थोत्सर्ग अर्थोत्सर्गौ अर्थोत्सर्गाः
द्वितीयाअर्थोत्सर्गम् अर्थोत्सर्गौ अर्थोत्सर्गान्
तृतीयाअर्थोत्सर्गेण अर्थोत्सर्गाभ्याम् अर्थोत्सर्गैः अर्थोत्सर्गेभिः
चतुर्थीअर्थोत्सर्गाय अर्थोत्सर्गाभ्याम् अर्थोत्सर्गेभ्यः
पञ्चमीअर्थोत्सर्गात् अर्थोत्सर्गाभ्याम् अर्थोत्सर्गेभ्यः
षष्ठीअर्थोत्सर्गस्य अर्थोत्सर्गयोः अर्थोत्सर्गाणाम्
सप्तमीअर्थोत्सर्गे अर्थोत्सर्गयोः अर्थोत्सर्गेषु

समास अर्थोत्सर्ग

अव्यय ॰अर्थोत्सर्गम् ॰अर्थोत्सर्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria