Declension table of ?arthitavatī

Deva

FeminineSingularDualPlural
Nominativearthitavatī arthitavatyau arthitavatyaḥ
Vocativearthitavati arthitavatyau arthitavatyaḥ
Accusativearthitavatīm arthitavatyau arthitavatīḥ
Instrumentalarthitavatyā arthitavatībhyām arthitavatībhiḥ
Dativearthitavatyai arthitavatībhyām arthitavatībhyaḥ
Ablativearthitavatyāḥ arthitavatībhyām arthitavatībhyaḥ
Genitivearthitavatyāḥ arthitavatyoḥ arthitavatīnām
Locativearthitavatyām arthitavatyoḥ arthitavatīṣu

Compound arthitavati - arthitavatī -

Adverb -arthitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria