Declension table of ?arthitavat

Deva

NeuterSingularDualPlural
Nominativearthitavat arthitavantī arthitavatī arthitavanti
Vocativearthitavat arthitavantī arthitavatī arthitavanti
Accusativearthitavat arthitavantī arthitavatī arthitavanti
Instrumentalarthitavatā arthitavadbhyām arthitavadbhiḥ
Dativearthitavate arthitavadbhyām arthitavadbhyaḥ
Ablativearthitavataḥ arthitavadbhyām arthitavadbhyaḥ
Genitivearthitavataḥ arthitavatoḥ arthitavatām
Locativearthitavati arthitavatoḥ arthitavatsu

Adverb -arthitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria