Declension table of ?arthitavat

Deva

MasculineSingularDualPlural
Nominativearthitavān arthitavantau arthitavantaḥ
Vocativearthitavan arthitavantau arthitavantaḥ
Accusativearthitavantam arthitavantau arthitavataḥ
Instrumentalarthitavatā arthitavadbhyām arthitavadbhiḥ
Dativearthitavate arthitavadbhyām arthitavadbhyaḥ
Ablativearthitavataḥ arthitavadbhyām arthitavadbhyaḥ
Genitivearthitavataḥ arthitavatoḥ arthitavatām
Locativearthitavati arthitavatoḥ arthitavatsu

Compound arthitavat -

Adverb -arthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria