Declension table of arthita

Deva

NeuterSingularDualPlural
Nominativearthitam arthite arthitāni
Vocativearthita arthite arthitāni
Accusativearthitam arthite arthitāni
Instrumentalarthitena arthitābhyām arthitaiḥ
Dativearthitāya arthitābhyām arthitebhyaḥ
Ablativearthitāt arthitābhyām arthitebhyaḥ
Genitivearthitasya arthitayoḥ arthitānām
Locativearthite arthitayoḥ arthiteṣu

Compound arthita -

Adverb -arthitam -arthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria