Declension table of ?arthiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearthiṣyamāṇam arthiṣyamāṇe arthiṣyamāṇāni
Vocativearthiṣyamāṇa arthiṣyamāṇe arthiṣyamāṇāni
Accusativearthiṣyamāṇam arthiṣyamāṇe arthiṣyamāṇāni
Instrumentalarthiṣyamāṇena arthiṣyamāṇābhyām arthiṣyamāṇaiḥ
Dativearthiṣyamāṇāya arthiṣyamāṇābhyām arthiṣyamāṇebhyaḥ
Ablativearthiṣyamāṇāt arthiṣyamāṇābhyām arthiṣyamāṇebhyaḥ
Genitivearthiṣyamāṇasya arthiṣyamāṇayoḥ arthiṣyamāṇānām
Locativearthiṣyamāṇe arthiṣyamāṇayoḥ arthiṣyamāṇeṣu

Compound arthiṣyamāṇa -

Adverb -arthiṣyamāṇam -arthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria