Declension table of ?arthaśūnyā

Deva

FeminineSingularDualPlural
Nominativearthaśūnyā arthaśūnye arthaśūnyāḥ
Vocativearthaśūnye arthaśūnye arthaśūnyāḥ
Accusativearthaśūnyām arthaśūnye arthaśūnyāḥ
Instrumentalarthaśūnyayā arthaśūnyābhyām arthaśūnyābhiḥ
Dativearthaśūnyāyai arthaśūnyābhyām arthaśūnyābhyaḥ
Ablativearthaśūnyāyāḥ arthaśūnyābhyām arthaśūnyābhyaḥ
Genitivearthaśūnyāyāḥ arthaśūnyayoḥ arthaśūnyānām
Locativearthaśūnyāyām arthaśūnyayoḥ arthaśūnyāsu

Adverb -arthaśūnyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria