Declension table of ?arthaśaktimūlā

Deva

FeminineSingularDualPlural
Nominativearthaśaktimūlā arthaśaktimūle arthaśaktimūlāḥ
Vocativearthaśaktimūle arthaśaktimūle arthaśaktimūlāḥ
Accusativearthaśaktimūlām arthaśaktimūle arthaśaktimūlāḥ
Instrumentalarthaśaktimūlayā arthaśaktimūlābhyām arthaśaktimūlābhiḥ
Dativearthaśaktimūlāyai arthaśaktimūlābhyām arthaśaktimūlābhyaḥ
Ablativearthaśaktimūlāyāḥ arthaśaktimūlābhyām arthaśaktimūlābhyaḥ
Genitivearthaśaktimūlāyāḥ arthaśaktimūlayoḥ arthaśaktimūlānām
Locativearthaśaktimūlāyām arthaśaktimūlayoḥ arthaśaktimūlāsu

Adverb -arthaśaktimūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria