Declension table of ?arthayitavyā

Deva

FeminineSingularDualPlural
Nominativearthayitavyā arthayitavye arthayitavyāḥ
Vocativearthayitavye arthayitavye arthayitavyāḥ
Accusativearthayitavyām arthayitavye arthayitavyāḥ
Instrumentalarthayitavyayā arthayitavyābhyām arthayitavyābhiḥ
Dativearthayitavyāyai arthayitavyābhyām arthayitavyābhyaḥ
Ablativearthayitavyāyāḥ arthayitavyābhyām arthayitavyābhyaḥ
Genitivearthayitavyāyāḥ arthayitavyayoḥ arthayitavyānām
Locativearthayitavyāyām arthayitavyayoḥ arthayitavyāsu

Adverb -arthayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria