Declension table of ?arthayitavya

Deva

NeuterSingularDualPlural
Nominativearthayitavyam arthayitavye arthayitavyāni
Vocativearthayitavya arthayitavye arthayitavyāni
Accusativearthayitavyam arthayitavye arthayitavyāni
Instrumentalarthayitavyena arthayitavyābhyām arthayitavyaiḥ
Dativearthayitavyāya arthayitavyābhyām arthayitavyebhyaḥ
Ablativearthayitavyāt arthayitavyābhyām arthayitavyebhyaḥ
Genitivearthayitavyasya arthayitavyayoḥ arthayitavyānām
Locativearthayitavye arthayitavyayoḥ arthayitavyeṣu

Compound arthayitavya -

Adverb -arthayitavyam -arthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria