Declension table of ?arthayitavya

Deva

MasculineSingularDualPlural
Nominativearthayitavyaḥ arthayitavyau arthayitavyāḥ
Vocativearthayitavya arthayitavyau arthayitavyāḥ
Accusativearthayitavyam arthayitavyau arthayitavyān
Instrumentalarthayitavyena arthayitavyābhyām arthayitavyaiḥ arthayitavyebhiḥ
Dativearthayitavyāya arthayitavyābhyām arthayitavyebhyaḥ
Ablativearthayitavyāt arthayitavyābhyām arthayitavyebhyaḥ
Genitivearthayitavyasya arthayitavyayoḥ arthayitavyānām
Locativearthayitavye arthayitavyayoḥ arthayitavyeṣu

Compound arthayitavya -

Adverb -arthayitavyam -arthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria