Declension table of ?arthayiṣyat

Deva

NeuterSingularDualPlural
Nominativearthayiṣyat arthayiṣyantī arthayiṣyatī arthayiṣyanti
Vocativearthayiṣyat arthayiṣyantī arthayiṣyatī arthayiṣyanti
Accusativearthayiṣyat arthayiṣyantī arthayiṣyatī arthayiṣyanti
Instrumentalarthayiṣyatā arthayiṣyadbhyām arthayiṣyadbhiḥ
Dativearthayiṣyate arthayiṣyadbhyām arthayiṣyadbhyaḥ
Ablativearthayiṣyataḥ arthayiṣyadbhyām arthayiṣyadbhyaḥ
Genitivearthayiṣyataḥ arthayiṣyatoḥ arthayiṣyatām
Locativearthayiṣyati arthayiṣyatoḥ arthayiṣyatsu

Adverb -arthayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria