Declension table of ?arthayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | arthayiṣyat | arthayiṣyantī arthayiṣyatī | arthayiṣyanti |
Vocative | arthayiṣyat | arthayiṣyantī arthayiṣyatī | arthayiṣyanti |
Accusative | arthayiṣyat | arthayiṣyantī arthayiṣyatī | arthayiṣyanti |
Instrumental | arthayiṣyatā | arthayiṣyadbhyām | arthayiṣyadbhiḥ |
Dative | arthayiṣyate | arthayiṣyadbhyām | arthayiṣyadbhyaḥ |
Ablative | arthayiṣyataḥ | arthayiṣyadbhyām | arthayiṣyadbhyaḥ |
Genitive | arthayiṣyataḥ | arthayiṣyatoḥ | arthayiṣyatām |
Locative | arthayiṣyati | arthayiṣyatoḥ | arthayiṣyatsu |