सुबन्तावली ?अर्थयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअर्थयिष्यन्ती अर्थयिष्यन्त्यौ अर्थयिष्यन्त्यः
सम्बोधनम्अर्थयिष्यन्ति अर्थयिष्यन्त्यौ अर्थयिष्यन्त्यः
द्वितीयाअर्थयिष्यन्तीम् अर्थयिष्यन्त्यौ अर्थयिष्यन्तीः
तृतीयाअर्थयिष्यन्त्या अर्थयिष्यन्तीभ्याम् अर्थयिष्यन्तीभिः
चतुर्थीअर्थयिष्यन्त्यै अर्थयिष्यन्तीभ्याम् अर्थयिष्यन्तीभ्यः
पञ्चमीअर्थयिष्यन्त्याः अर्थयिष्यन्तीभ्याम् अर्थयिष्यन्तीभ्यः
षष्ठीअर्थयिष्यन्त्याः अर्थयिष्यन्त्योः अर्थयिष्यन्तीनाम्
सप्तमीअर्थयिष्यन्त्याम् अर्थयिष्यन्त्योः अर्थयिष्यन्तीषु

समास अर्थयिष्यन्ति अर्थयिष्यन्ती

अव्यय ॰अर्थयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria