Declension table of ?arthayiṣyantī

Deva

FeminineSingularDualPlural
Nominativearthayiṣyantī arthayiṣyantyau arthayiṣyantyaḥ
Vocativearthayiṣyanti arthayiṣyantyau arthayiṣyantyaḥ
Accusativearthayiṣyantīm arthayiṣyantyau arthayiṣyantīḥ
Instrumentalarthayiṣyantyā arthayiṣyantībhyām arthayiṣyantībhiḥ
Dativearthayiṣyantyai arthayiṣyantībhyām arthayiṣyantībhyaḥ
Ablativearthayiṣyantyāḥ arthayiṣyantībhyām arthayiṣyantībhyaḥ
Genitivearthayiṣyantyāḥ arthayiṣyantyoḥ arthayiṣyantīnām
Locativearthayiṣyantyām arthayiṣyantyoḥ arthayiṣyantīṣu

Compound arthayiṣyanti - arthayiṣyantī -

Adverb -arthayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria