Declension table of ?arthayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativearthayiṣyamāṇā arthayiṣyamāṇe arthayiṣyamāṇāḥ
Vocativearthayiṣyamāṇe arthayiṣyamāṇe arthayiṣyamāṇāḥ
Accusativearthayiṣyamāṇām arthayiṣyamāṇe arthayiṣyamāṇāḥ
Instrumentalarthayiṣyamāṇayā arthayiṣyamāṇābhyām arthayiṣyamāṇābhiḥ
Dativearthayiṣyamāṇāyai arthayiṣyamāṇābhyām arthayiṣyamāṇābhyaḥ
Ablativearthayiṣyamāṇāyāḥ arthayiṣyamāṇābhyām arthayiṣyamāṇābhyaḥ
Genitivearthayiṣyamāṇāyāḥ arthayiṣyamāṇayoḥ arthayiṣyamāṇānām
Locativearthayiṣyamāṇāyām arthayiṣyamāṇayoḥ arthayiṣyamāṇāsu

Adverb -arthayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria