Declension table of ?arthayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativearthayiṣyamāṇam arthayiṣyamāṇe arthayiṣyamāṇāni
Vocativearthayiṣyamāṇa arthayiṣyamāṇe arthayiṣyamāṇāni
Accusativearthayiṣyamāṇam arthayiṣyamāṇe arthayiṣyamāṇāni
Instrumentalarthayiṣyamāṇena arthayiṣyamāṇābhyām arthayiṣyamāṇaiḥ
Dativearthayiṣyamāṇāya arthayiṣyamāṇābhyām arthayiṣyamāṇebhyaḥ
Ablativearthayiṣyamāṇāt arthayiṣyamāṇābhyām arthayiṣyamāṇebhyaḥ
Genitivearthayiṣyamāṇasya arthayiṣyamāṇayoḥ arthayiṣyamāṇānām
Locativearthayiṣyamāṇe arthayiṣyamāṇayoḥ arthayiṣyamāṇeṣu

Compound arthayiṣyamāṇa -

Adverb -arthayiṣyamāṇam -arthayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria