सुबन्तावली ?अर्थयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्थयिष्यमाणः अर्थयिष्यमाणौ अर्थयिष्यमाणाः
सम्बोधनम्अर्थयिष्यमाण अर्थयिष्यमाणौ अर्थयिष्यमाणाः
द्वितीयाअर्थयिष्यमाणम् अर्थयिष्यमाणौ अर्थयिष्यमाणान्
तृतीयाअर्थयिष्यमाणेन अर्थयिष्यमाणाभ्याम् अर्थयिष्यमाणैः अर्थयिष्यमाणेभिः
चतुर्थीअर्थयिष्यमाणाय अर्थयिष्यमाणाभ्याम् अर्थयिष्यमाणेभ्यः
पञ्चमीअर्थयिष्यमाणात् अर्थयिष्यमाणाभ्याम् अर्थयिष्यमाणेभ्यः
षष्ठीअर्थयिष्यमाणस्य अर्थयिष्यमाणयोः अर्थयिष्यमाणानाम्
सप्तमीअर्थयिष्यमाणे अर्थयिष्यमाणयोः अर्थयिष्यमाणेषु

समास अर्थयिष्यमाण

अव्यय ॰अर्थयिष्यमाणम् ॰अर्थयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria