Declension table of ?arthayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativearthayiṣyamāṇaḥ arthayiṣyamāṇau arthayiṣyamāṇāḥ
Vocativearthayiṣyamāṇa arthayiṣyamāṇau arthayiṣyamāṇāḥ
Accusativearthayiṣyamāṇam arthayiṣyamāṇau arthayiṣyamāṇān
Instrumentalarthayiṣyamāṇena arthayiṣyamāṇābhyām arthayiṣyamāṇaiḥ arthayiṣyamāṇebhiḥ
Dativearthayiṣyamāṇāya arthayiṣyamāṇābhyām arthayiṣyamāṇebhyaḥ
Ablativearthayiṣyamāṇāt arthayiṣyamāṇābhyām arthayiṣyamāṇebhyaḥ
Genitivearthayiṣyamāṇasya arthayiṣyamāṇayoḥ arthayiṣyamāṇānām
Locativearthayiṣyamāṇe arthayiṣyamāṇayoḥ arthayiṣyamāṇeṣu

Compound arthayiṣyamāṇa -

Adverb -arthayiṣyamāṇam -arthayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria