Declension table of ?arthayantī

Deva

FeminineSingularDualPlural
Nominativearthayantī arthayantyau arthayantyaḥ
Vocativearthayanti arthayantyau arthayantyaḥ
Accusativearthayantīm arthayantyau arthayantīḥ
Instrumentalarthayantyā arthayantībhyām arthayantībhiḥ
Dativearthayantyai arthayantībhyām arthayantībhyaḥ
Ablativearthayantyāḥ arthayantībhyām arthayantībhyaḥ
Genitivearthayantyāḥ arthayantyoḥ arthayantīnām
Locativearthayantyām arthayantyoḥ arthayantīṣu

Compound arthayanti - arthayantī -

Adverb -arthayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria