Declension table of ?arthayamāna

Deva

NeuterSingularDualPlural
Nominativearthayamānam arthayamāne arthayamānāni
Vocativearthayamāna arthayamāne arthayamānāni
Accusativearthayamānam arthayamāne arthayamānāni
Instrumentalarthayamānena arthayamānābhyām arthayamānaiḥ
Dativearthayamānāya arthayamānābhyām arthayamānebhyaḥ
Ablativearthayamānāt arthayamānābhyām arthayamānebhyaḥ
Genitivearthayamānasya arthayamānayoḥ arthayamānānām
Locativearthayamāne arthayamānayoḥ arthayamāneṣu

Compound arthayamāna -

Adverb -arthayamānam -arthayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria