Declension table of ?arthayamāna

Deva

MasculineSingularDualPlural
Nominativearthayamānaḥ arthayamānau arthayamānāḥ
Vocativearthayamāna arthayamānau arthayamānāḥ
Accusativearthayamānam arthayamānau arthayamānān
Instrumentalarthayamānena arthayamānābhyām arthayamānaiḥ arthayamānebhiḥ
Dativearthayamānāya arthayamānābhyām arthayamānebhyaḥ
Ablativearthayamānāt arthayamānābhyām arthayamānebhyaḥ
Genitivearthayamānasya arthayamānayoḥ arthayamānānām
Locativearthayamāne arthayamānayoḥ arthayamāneṣu

Compound arthayamāna -

Adverb -arthayamānam -arthayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria