Declension table of ?arthavatī

Deva

FeminineSingularDualPlural
Nominativearthavatī arthavatyau arthavatyaḥ
Vocativearthavati arthavatyau arthavatyaḥ
Accusativearthavatīm arthavatyau arthavatīḥ
Instrumentalarthavatyā arthavatībhyām arthavatībhiḥ
Dativearthavatyai arthavatībhyām arthavatībhyaḥ
Ablativearthavatyāḥ arthavatībhyām arthavatībhyaḥ
Genitivearthavatyāḥ arthavatyoḥ arthavatīnām
Locativearthavatyām arthavatyoḥ arthavatīṣu

Compound arthavati - arthavatī -

Adverb -arthavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria