सुबन्तावली ?अर्थतन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाअर्थतन्त्रः अर्थतन्त्रौ अर्थतन्त्राः
सम्बोधनम्अर्थतन्त्र अर्थतन्त्रौ अर्थतन्त्राः
द्वितीयाअर्थतन्त्रम् अर्थतन्त्रौ अर्थतन्त्रान्
तृतीयाअर्थतन्त्रेण अर्थतन्त्राभ्याम् अर्थतन्त्रैः अर्थतन्त्रेभिः
चतुर्थीअर्थतन्त्राय अर्थतन्त्राभ्याम् अर्थतन्त्रेभ्यः
पञ्चमीअर्थतन्त्रात् अर्थतन्त्राभ्याम् अर्थतन्त्रेभ्यः
षष्ठीअर्थतन्त्रस्य अर्थतन्त्रयोः अर्थतन्त्राणाम्
सप्तमीअर्थतन्त्रे अर्थतन्त्रयोः अर्थतन्त्रेषु

समास अर्थतन्त्र

अव्यय ॰अर्थतन्त्रम् ॰अर्थतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria