सुबन्तावली ?अर्थसम

Roma

पुमान्एकद्विबहु
प्रथमाअर्थसमः अर्थसमौ अर्थसमाः
सम्बोधनम्अर्थसम अर्थसमौ अर्थसमाः
द्वितीयाअर्थसमम् अर्थसमौ अर्थसमान्
तृतीयाअर्थसमेन अर्थसमाभ्याम् अर्थसमैः अर्थसमेभिः
चतुर्थीअर्थसमाय अर्थसमाभ्याम् अर्थसमेभ्यः
पञ्चमीअर्थसमात् अर्थसमाभ्याम् अर्थसमेभ्यः
षष्ठीअर्थसमस्य अर्थसमयोः अर्थसमानाम्
सप्तमीअर्थसमे अर्थसमयोः अर्थसमेषु

समास अर्थसम

अव्यय ॰अर्थसमम् ॰अर्थसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria