Declension table of ?arthasādhikā

Deva

FeminineSingularDualPlural
Nominativearthasādhikā arthasādhike arthasādhikāḥ
Vocativearthasādhike arthasādhike arthasādhikāḥ
Accusativearthasādhikām arthasādhike arthasādhikāḥ
Instrumentalarthasādhikayā arthasādhikābhyām arthasādhikābhiḥ
Dativearthasādhikāyai arthasādhikābhyām arthasādhikābhyaḥ
Ablativearthasādhikāyāḥ arthasādhikābhyām arthasādhikābhyaḥ
Genitivearthasādhikāyāḥ arthasādhikayoḥ arthasādhikānām
Locativearthasādhikāyām arthasādhikayoḥ arthasādhikāsu

Adverb -arthasādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria