Declension table of ?artharūpā

Deva

FeminineSingularDualPlural
Nominativeartharūpā artharūpe artharūpāḥ
Vocativeartharūpe artharūpe artharūpāḥ
Accusativeartharūpām artharūpe artharūpāḥ
Instrumentalartharūpayā artharūpābhyām artharūpābhiḥ
Dativeartharūpāyai artharūpābhyām artharūpābhyaḥ
Ablativeartharūpāyāḥ artharūpābhyām artharūpābhyaḥ
Genitiveartharūpāyāḥ artharūpayoḥ artharūpāṇām
Locativeartharūpāyām artharūpayoḥ artharūpāsu

Adverb -artharūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria