Declension table of ?arthaparā

Deva

FeminineSingularDualPlural
Nominativearthaparā arthapare arthaparāḥ
Vocativearthapare arthapare arthaparāḥ
Accusativearthaparām arthapare arthaparāḥ
Instrumentalarthaparayā arthaparābhyām arthaparābhiḥ
Dativearthaparāyai arthaparābhyām arthaparābhyaḥ
Ablativearthaparāyāḥ arthaparābhyām arthaparābhyaḥ
Genitivearthaparāyāḥ arthaparayoḥ arthaparāṇām
Locativearthaparāyām arthaparayoḥ arthaparāsu

Adverb -arthaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria