Declension table of arthamātraka

Deva

NeuterSingularDualPlural
Nominativearthamātrakam arthamātrake arthamātrakāṇi
Vocativearthamātraka arthamātrake arthamātrakāṇi
Accusativearthamātrakam arthamātrake arthamātrakāṇi
Instrumentalarthamātrakeṇa arthamātrakābhyām arthamātrakaiḥ
Dativearthamātrakāya arthamātrakābhyām arthamātrakebhyaḥ
Ablativearthamātrakāt arthamātrakābhyām arthamātrakebhyaḥ
Genitivearthamātrakasya arthamātrakayoḥ arthamātrakāṇām
Locativearthamātrake arthamātrakayoḥ arthamātrakeṣu

Compound arthamātraka -

Adverb -arthamātrakam -arthamātrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria