Declension table of ?arthamāna

Deva

MasculineSingularDualPlural
Nominativearthamānaḥ arthamānau arthamānāḥ
Vocativearthamāna arthamānau arthamānāḥ
Accusativearthamānam arthamānau arthamānān
Instrumentalarthamānena arthamānābhyām arthamānaiḥ arthamānebhiḥ
Dativearthamānāya arthamānābhyām arthamānebhyaḥ
Ablativearthamānāt arthamānābhyām arthamānebhyaḥ
Genitivearthamānasya arthamānayoḥ arthamānānām
Locativearthamāne arthamānayoḥ arthamāneṣu

Compound arthamāna -

Adverb -arthamānam -arthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria