Declension table of ?arthakriyāsamarthā

Deva

FeminineSingularDualPlural
Nominativearthakriyāsamarthā arthakriyāsamarthe arthakriyāsamarthāḥ
Vocativearthakriyāsamarthe arthakriyāsamarthe arthakriyāsamarthāḥ
Accusativearthakriyāsamarthām arthakriyāsamarthe arthakriyāsamarthāḥ
Instrumentalarthakriyāsamarthayā arthakriyāsamarthābhyām arthakriyāsamarthābhiḥ
Dativearthakriyāsamarthāyai arthakriyāsamarthābhyām arthakriyāsamarthābhyaḥ
Ablativearthakriyāsamarthāyāḥ arthakriyāsamarthābhyām arthakriyāsamarthābhyaḥ
Genitivearthakriyāsamarthāyāḥ arthakriyāsamarthayoḥ arthakriyāsamarthānām
Locativearthakriyāsamarthāyām arthakriyāsamarthayoḥ arthakriyāsamarthāsu

Adverb -arthakriyāsamartham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria